ave up to 70% on SMT Parts – स्टॉक् मध्ये & जहाजार्थं सज्जम्

उद्धरण प्राप्त करें →
Zebra Printer
Kyocera 4-inch 200 dpi thermal PrintHead

क्योसेरा ४-इञ्च २०० डीपीआई थर्मल प्रिंटहेड

क्योसेरा-संस्थायाः ४-इञ्च्-२००-बिन्दु-मुद्रण-शिरस्य मूल-लाभः अस्य अद्वितीय-संरचनात्मक-निर्माणस्य, भौतिक-विज्ञानस्य अनुप्रयोगस्य च अस्ति ।

वर्णन

अद्यतनस्य द्रुतगत्या विकसितस्य डिजिटलमुद्रणस्य औद्योगिकपरिचयक्षेत्रेषु च मुद्रणशिरस्य कोरघटकरूपेण कार्यक्षमता प्रत्यक्षतया उत्पादनस्य गुणवत्तां उत्पादनदक्षतां च निर्धारयति परिशुद्धसिरेमिकस्य क्षेत्रे दशकशः तकनीकीसञ्चयेन सह जापानस्य क्योसेरा निगमेन प्रारब्धा ४-इञ्च् २००-बिन्दु-प्रिण्ट्-हेड-श्रृङ्खला उत्तमविश्वसनीयतायाः अनुकूलतायाः च सह वैश्विक-औद्योगिक-मुद्रण-बाजारे महत्त्वपूर्णं स्थानं धारयति

1. तकनीकीविशेषताः : सटीकसिरेमिकैः निर्मितस्य मसिबिन्दुनियन्त्रणस्य कला

क्योसेरा-संस्थायाः ४-इञ्च्-२००-बिन्दु-मुद्रण-शिरस्य मूल-लाभः अस्य अद्वितीय-संरचनात्मक-निर्माणस्य, भौतिक-विज्ञानस्य अनुप्रयोगस्य च अस्ति । साधारणधातुमुद्रणशिरसा सह तुलने क्योसेरा उत्तमजंगप्रतिरोधेन तापस्थिरतायाः च सह स्वयमेव विकसितस्य उच्चघनत्वस्य सिलिकॉन् नाइट्राइड् सिरेमिकप्रवाहचैनलस्य उपयोगं करोति

तापमाननियन्त्रणव्यवस्था अन्यत् प्रमुखं प्रौद्योगिकी-सफलता अस्ति । मुद्रणशिरस्य एकः बन्द-पाश-प्रणाली भवति यस्मिन् उच्च-संवेदनशीलता-तापमानसंवेदकः अर्धचालक-तापकः च भवति, यः ±0.5°C-परिधिमध्ये संचालन-तापमानं स्थिरतया नियन्त्रयितुं शक्नोति एतत् सटीकं तापमाननियन्त्रणं भिन्न-भिन्न-पर्यावरण-स्थितौ मसि-चिपचिपाहटस्य स्थिरतां सुनिश्चितं करोति । वास्तविकं मापितं दत्तांशं दर्शयति यत् यदा परिवेशस्य तापमानं १५-३५°C मध्ये भिद्यते तदा मसिबिन्दुनिर्गमनवेगः २% अधिकं न उतार-चढावः भवति

2. कार्यात्मकविश्लेषणम् : मॉड्यूलर डिजाइन चिन्तनम्, विभिन्नपरिदृश्यानां अनुकूलम्

क्योसेरा ४-इञ्च् २००-बिन्दु-मुद्रण-शिरः मॉड्यूलर-वास्तुकलाम् अङ्गीकुर्वति, तस्य मुख्यकार्यात्मक-एककानि च त्रयेषु उपतन्त्रेषु सारांशतः स्थापयितुं शक्यन्ते: ड्राइव्-नियन्त्रण-प्रणाली क्योसेरा-इत्यस्य स्वविकसितं KMS-200 चालक-चिपं स्वीकुर्वति, ८-स्तरीयं ग्रेस्केल-समायोजनं समर्थयति, तथा च प्रत्येकस्य रङ्ग-चैनलस्य आँकडा-संचरण-दरः २०० मेगाहर्ट्ज पर्यन्तं भवति मसिसञ्चारप्रणाल्यां मुख्यसहायकमसिकक्षं द्विपक्षीयं छानकयन्त्रं च भवति, यत् प्रभावीरूपेण वर्णकस्य अवक्षेपणं निवारयितुं शक्नोति परीक्षणदत्तांशस्य अनुसारं ५०० घण्टानां निरन्तरकार्यस्य अनन्तरं नोजलस्य रुद्धतायाः दरः ०.५% तः न्यूनः भवति; अनुरक्षणप्रणाली स्वचालितं पोंछनं नकारात्मकदाबसफाईकार्यं च एकीकृत्य, अनुरक्षणचक्रं च साधारणमुद्रणशिरस्य ३ गुणान् यावत् विस्तारयितुं शक्यते

मुद्रणशिरः औद्योगिक-स्तरीय-मस्यानां विविधानां समर्थनं करोति, यथा-

जल-आधारित-मसिः : खाद्यपैकेजिंग-मुद्रणार्थं उपयुक्ता, FDA प्रमाणीकरण-मानकानां अनुरूपम्

पराबैंगनी-क्यूरिग-मसिः : १५० मीटर्/निमेषपर्यन्तं क्यूरिङ्ग-वेगः, ३एच्-पर्यन्तं कठोरता

विलायक-आधारित-मसिः : क्षीणतां विना ३ वर्षाणाम् अधिकं यावत् बहिः मौसम-प्रतिरोधः

उदात्तीकरणस्य मसिः : स्थानान्तरणदक्षता ९५% यावत् अधिका भवति ।

विशेषतः उल्लेखनीयं यत् अस्य विविधसामग्रीणां प्रति प्रबलं अनुकूलता अस्ति । प्रतिस्थापनीयनोजलप्लेटसङ्घटनस्य माध्यमेन एकः एव मुद्रणशिरः मञ्चः 1-20cP इत्यस्य चिपचिपाहटपरिधियुक्तानि भिन्नानि मसिः सम्भालितुं शक्नोति । परीक्षणदत्तांशैः ज्ञायते यत् मसिप्रकारं परिवर्तयन्ते सति अनुकूलतायै फ्लशं कर्तुं केवलं १५ निमेषाः भवन्ति, येन उत्पादनपङ्क्तौ लचीलतायाः महती उन्नतिः भवति

3. उद्योग अनुप्रयोग: बुद्धिमान् विनिर्माणस्य प्रमुखनिष्पादन इकाई

पैकेजिंग् मुद्रणस्य क्षेत्रे क्योसेरा इत्यस्य ४ इञ्च् २०० बिन्दुयुक्तः मुद्रणशिरः महत्त्वपूर्णं लाभं दर्शयति । अन्तर्राष्ट्रीयपेयकम्पन्योः उत्पादनपङ्क्तिः तिथिबैचसङ्ख्यां मुद्रयितुं एतस्य मुद्रणशिरस्य उपयोगं करोति, ६०० बोतल/निमेषस्य वेगेन १००% मान्यतादरं प्राप्नोति, पारम्परिकस्य इन्क्जेट् उपकरणानां तुलने त्रुटिदरः ०.८% तः ०.०२% यावत् न्यूनीकरोति २००-बिन्दु-मात्रिकायाः ​​आनयितस्य बफर-प्रक्रिया-क्षमतायाः धन्यवादेन, तस्य स्वचालित-क्षतिपूर्ति-कार्यं तदा वर्ण-अन्तरं सुसंगतं स्थापयितुं शक्नोति यदा कन्वेयर-वेगः ±१०% यावत् उतार-चढावम् अनुभवति

इलेक्ट्रॉनिकनिर्माणम् अन्यत् महत्त्वपूर्णं अनुप्रयोगपरिदृश्यम् अस्ति । PCB बोर्ड चिह्नप्रक्रियायां मुद्रणशिरः ०.२ मि.मी.मोटेन सोल्डरमास्कस्तरस्य उपरि स्पष्टचिह्नानि निर्मातुम् अर्हति तथा च ०.६ मि.मी.पर्यन्तं लघुवर्णान् मुद्रयितुं शक्नोति । तुलनात्मकपरीक्षाः दर्शयन्ति यत् समानेषु परिस्थितिषु तस्य VOC उत्सर्जनं समानोत्पादानाम् अपेक्षया ३०% न्यूनं भवति ।

वस्त्रस्य डिजिटलमुद्रणविपण्ये अस्मिन् नोजलेन सुसज्जिताः औद्योगिकश्रेणीयाः मुद्रकाः ८-रङ्गस्य युगपत् मुद्रणं प्राप्तुं शक्नुवन्ति, यत्र प्रतिघण्टां ४५ वर्गमीटर् यावत् उत्पादनदक्षता भवति अद्वितीयः "इन्क् ड्रॉप् पोजिशनिंग सुधार" प्रौद्योगिकी ±5 माइक्रोनस्य अन्तः पासस्य मध्ये त्रुटिं नियन्त्रयितुं शक्नोति, येन प्रतिरूपस्य ओवरलैप् सटीकता उद्योगस्य अग्रणीस्तरं प्राप्नोति

IV. अनुरक्षणं नवीनता च : पूर्णजीवनचक्रसेवाव्यवस्थायाः निर्माणम्

क्योसेरा इत्यनेन अस्य ४ इञ्च् २०० बिन्दुयुक्तस्य नोजलस्य कृते सम्पूर्णं तकनीकीसमर्थनप्रणाली स्थापिता अस्ति । अस्य बुद्धिमान् निदानप्रणाली ५० तः अधिकानि परिचालनमापदण्डानि अभिलेखयितुं शक्नोति तथा च समर्पितानां सॉफ्टवेयरद्वारा भविष्यवाणीं अनुरक्षणं कर्तुं शक्नोति ।

दैनिकं अनुरक्षणम् : प्रत्येकं ८ घण्टेषु स्वचालितं पोंछनम्

मध्यवर्ती अनुरक्षणम् : प्रतिसप्ताहं नकारात्मकदाबस्य सफाई

गहनं अनुरक्षणम् : प्रतिमासं अल्ट्रासोनिक उपचारः

समान-उत्पादानाम् तुलने क्योसेरा-नोजलस्य विफलतायाः (MTBF) १५,००० घण्टापर्यन्तं औसतसमयः भवति

200dpi (28-3536899) (2)200dpi (28-3536899) (3)

किमर्थम् एतावन्तः जनाः GeekValue इत्यनेन सह कार्यं कर्तुं चयनं कुर्वन्ति?

अस्माकं ब्राण्ड् नगरात् नगरे प्रसरति, असंख्यजनाः मां पृष्टवन्तः यत् "GeekValue इति किम्?" इदं सरलदृष्ट्या उद्भूतम् अस्ति यत् चीनीयनवाचारं अत्याधुनिकप्रौद्योगिक्या सशक्तीकरणं कर्तुं। इयं निरन्तरसुधारस्य ब्राण्ड्-भावना अस्ति, यत् अस्माकं विस्तरस्य अदम्य-अनुसन्धाने निगूढम् अस्ति तथा च प्रत्येकं वितरणेन सह अपेक्षां अतिक्रमणस्य आनन्दः। इदं प्रायः व्याकुलं शिल्पं समर्पणं च न केवलं अस्माकं संस्थापकानाम् दृढता, अपितु अस्माकं ब्राण्डस्य सारः, उष्णता च अस्ति। आशास्महे यत् भवान् अत्र आरभ्य अस्मान् सिद्धिनिर्माणस्य अवसरं दास्यति। अग्रिमस्य "शून्यदोषस्य" चमत्कारस्य निर्माणार्थं मिलित्वा कार्यं कुर्मः।

वर्णन
GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

सम्पर्क पता : १.सं 18, शांगलियाओ औद्योगिक सड़क, शाजिंग टाउन, बाओआन जिला, शेन्झेन, चीन

परामर्शस्य दूरभाषसङ्ख्याः १.+86 13823218491

ईमेलः १.smt-sales9@gdxinling.cn

CONTACT US

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

उद्धरण अनुरोध करें